欢迎光临散文网 会员登陆 & 注册

《广大圆满无碍大悲心陀罗尼》

2023-05-06 12:08 作者:BERRYYYYY丶  | 我要投稿



南无 喝啰怛那 哆啰夜耶

namo ratna trayāya / 皈依 三 宝 /

南无 阿唎耶

婆卢羯帝 烁钵啰耶

namaḥ āryāvalokiteśvarāya / 皈依 圣 观自在 /

菩提萨埵婆耶

摩诃萨埵婆耶

摩诃迦卢尼迦耶

bodhisattvāya / mahā sattvāya / 菩萨 / 摩诃萨 /

mahā kāruṇikāya / 大 悲 /

tadythā oṃ / 唵 /


sarva bandhana cchedana karāya / 一切 禁缚 断除 能令 /

sarva bhava samudro cchoṣaṇa karāya / 一切 三有 海 枯竭 能令 /

sarva vy-ādhi pra-śamana karāya / 一切 疾病 除灭 能令 /

sarva ty upa-drava vi-nāśana karāya / 一切 如是 灾难 毁坏 能令 /


萨皤罚曳   数怛那怛写

南无悉吉 埵 伊蒙阿唎耶

婆卢吉帝 室佛啰楞驮婆  

南无 那啰谨墀

醯唎摩皤哆沙咩

sarva bhayeṣu trāṇa karāya / (于)一切 畏怖 救护 能令 /

tasya namas-kṛtvāimaṃ āryāvalokiteśvara / 彼(的)礼敬 于此 圣 观自在 /

tava nīlakaṇṭha nāma hṛdayam āvarta yiṣyāmi / 勇 青颈 名号/真言 心 旋复 说 /

萨婆阿陁豆输朋 

 

sarvārtha sādhanaṃ śubhaṃ ajeyāṃ / 一切 利益 成就 净妙 不败 /

萨婆 那摩婆伽

摩罚持豆 

sarva bhūtānāṃ bhava(婆摩)mārge(摩伽)/一切 鬼神 三有 道/

vi- śodhakaṃ / 清净

怛侄他

阿婆卢醯

卢迦帝

迦啰帝

tadyathā 即说咒曰

oṃ

āloke āloke matilokāti-krānte / 光明 光明 智慧 世间 出离 /

夷醯唎

摩诃菩提萨埵

萨婆萨婆

he he hare / mahā bodhisattva / 唯 唯 狮子 / 大 菩萨 /

he bodisatva / he mahā bodhisattva / 唯 菩萨 / 唯 大 菩萨 /

he priya bodhisatva / 唯 敬爱 菩萨 /

摩啰摩啰

 摩醯 唎驮孕

he kāruṇika smara smara hṛdayaṃ / 唯 悲 忆念 忆念 心 /

he he hare / āryāvalokiteśvarā maheśvara / 唯 唯 狮子 / 圣 观自在 大 自在 /

parama maitra citta / mahā kāruṇika / 最胜 慈愍 心 / 大 悲 /

俱卢 羯蒙 

kuru kuru karmaṃ / sādhaya sādhaya vidyāṃ / 行 行 事业 / 成就 成就 明处 /


dehi dehi me varaṃ kamaṃ 赐予 赐予 我 要 去

gama vihaṃgama vigama / 去 在空中移动 远离 /


度卢度卢 罚阇耶帝

摩诃罚阇耶帝

siddha yogeśvara / dhuru dhuru / 成就 瑜伽 自在 / … /

vīryante / mahā vīryante / 精进 / 大 精进 /

陀啰陀啰

地唎尼

室佛啰

dhara dhara dharendreśvarā / 奉持 奉持 奉持 咒 自在 /

遮啰遮啰

么么 罚摩摩啰 

穆帝隶

cala cala / vi-mala / amala / mūrte / 动 动 / 无垢 / 离垢 / 行相 /


āryāvalokiteśvara jina 圣 观自在 大觉

kṛṣṇā jaṭā mukuṭā laṃkṛta śarīra / 黑色 髻 冠 庄严 身相 /

lamba / pra-lmaba / vi-lamba /(璎珞)垂下 / 下垂 / 垂 /

mahā siddha vidyā dhara / bala bala / mahā bala / 大 成就 明 持 / 力 力 / 大 力 /

mala mala mahā mala / cala cala mahā cala / 垢 垢 大 垢 / 动 动 大 动 /


伊醯伊醯

室那室那

kṛṣṇa pakṣa / kṛṣṇa(室那)varṇa / kṛṣṇa(室那)pāśa / 黑 羽 / 黑 行色 / 黑 绢索 /

nir-ghātana / he padma hasta / 破除 / 唯 莲花 手 /

cara cara niśā-careśvara / kṛṣṇa sarpa kṛta yajñopavīta / 行 行 夜行 自在 / 黑 蛇 作 绳 /

ehyehi(伊醯伊醯)mahā vārāha mukha / 善来善来 大 猪 面 /


tripura dahaneśvara / 三城 燃烧 自在(者)/

nārāyaṇa rūpa bala vega dhāri / 那罗延 行色 力 迅速 持 /


阿啰嘇 佛啰舍利

罚沙罚嘇

佛啰舍 

呼卢呼卢摩啰

呼卢 醯利

he nīlakaṇṭha / he mahā halāhala viṣa nir-jita / 唯 青颈 / 唯 大 剧毒 毒 降伏(者)/

lokasya rāga viṣavi-nāśana / 世间的 贪 毒 除去 /

dveṣaviṣa vi-nāśana / moha viṣa vi-nāśana / 嗔 毒 除去 / 痴 毒 除去 /

nir-mokṣaṇa / hulu hulu mālā / 解脱 / 速疾 速疾 鬘

hulu hare /


mahā padma nābha / 大 莲花 中央 /



娑啰娑啰

悉唎悉唎

苏嚧苏嚧

sara sara / siri siri / suru suru

菩提夜 菩提夜

菩驮夜 菩驮夜

弥帝唎夜

bodhya bodhya / 觉悟 觉悟

bodhaya bodhaya / 觉知 觉知

maitreya / 勇

那啰谨墀

nīlakaṇṭha / ehyehi vāma sthita siṅha mukha / 青颈 / 善来善来 左 安住 狮子 面 /


hasa hasa / muñca muñca / 笑 笑 / 得解脱 得解脱 /

mahāṭṭaṭṭa-hāsaṃ nir-nādini / 大 呵呵笑 声 /

ehyehi bho bhoi / mahā siddha yogeśvara / 善来善来 … / 大 成就 瑜伽 自在(者)/

bhaṇa bhaṇa vācan / sādhaya sādhaya vidyāṃ / 说 说 言语 / 成就 成就 明处 /

smara smara tāṃ / bhagavantam / lokita viloki taṃ / 忆念 忆念 … / 唯 世尊 / 世间 一瞥 … 


利瑟尼那 

tathāgataṃ / dadāhi me darśanaṃ / kāmasva darśanaṃ / 世尊 / 施于 我 见 乐的 (令)见

波夜摩那

娑婆诃

pra-hlādaya manaḥ svāhā / 清净(令)意 圆满 /

悉陀夜

娑婆诃

siddhāya svāhā / 成就 圆满 /

摩诃悉陀夜 

mahā siddhāya svāhā / 大 成就 圆满 /

悉陀喻艺

室皤啰 

娑婆诃

siddhā yogeśvarāyasvāhā / 成就 瑜伽 自在 圆满 /

那啰谨墀

娑婆诃

nīlakaṇṭhāya svāhā / 青颈 圆满

摩啰那啰 

悉啰僧 何穆佉耶 

娑婆诃

vārāha mukhāya svāhā / 猪 面 圆满 /

mahā-nara siṃha-mukhāya svāhā / 大 人 狮子 面 圆满 /


siddha vidyā dharāya svāhā / 成就 明 持 圆满 /


婆摩 悉陀夜 

娑婆诃

padma hastāya svāhā / mahā padma hastāya svāhā / 莲花 手 圆满 / 大 莲花 手 圆满 /


vajra hastāya svāhā / mahā vajra hastāya svāhā / 金刚 手 圆满 / 大 金刚 手 圆满 /

kṛṣṇa sarpa kṛta yajñopavīta svāhā / 黑 蛇 作 绳 圆满 /

mahā kāla makuṭa dharāya svāhā / 大 青色 冠 持 圆满 /


者吉啰 阿悉陀夜

娑婆诃

cakrāyudha dharāya svāhā / 轮 器杖 持 圆满 /


śaṅkha śabda nir-nādana karāya svāhā / 法螺 声 吼 能令 圆满 / (对应在72 73)

bodhana karkarāya svāhā / 觉知 能令 圆满 /

  摩 羯悉陀夜

娑婆诃

vāma skandha deśasthita kṛṣṇa-ajināya svāhā / 左 肩 处 安住 黑 鹿皮 圆满 /

那啰谨墀 皤伽啰耶

娑婆诃

vyāghra carma ni-vāsanāya svāhā / 虎 皮 裙 圆满 /

摩婆利 胜羯啰夜

娑婆诃


lokeśvarāya svāhā / 世间自在 圆满 /

mahā-lokeśvarāya svāhā / 大 世间自在 圆满 /

sarva siddheśvarāya svāhā / 一切 成就自在 圆满 /

rakṣa rakṣa māṃ svāhā / 守护 守护 … 圆满 /

kuru rakṣa mūrtīnāṃ svāhā / 行 守护 身体 圆满 /


南无 喝啰怛那 哆啰夜耶

namo ratna trayāya / 皈依 三 宝 /

南无 阿唎耶

婆嚧吉帝

烁皤啰夜

namaḥ āryāvalokiteśvarāya / 皈依 圣 观自在 /


bodhisattvāya / mahā sattvāya / mahā kāruṇikāya / 菩萨 / 摩诃萨 / 大 悲 /


娑婆诃

siddhyantu me mantra padāya svāhā // 令我成就 真言 句 圆满 //


《广大圆满无碍大悲心陀罗尼》的评论 (共 条)

分享到微博请遵守国家法律