《广大圆满无碍大悲心陀罗尼》


南无 喝啰怛那 哆啰夜耶
namo ratna trayāya / 皈依 三 宝 /
南无 阿唎耶
婆卢羯帝 烁钵啰耶
namaḥ āryāvalokiteśvarāya / 皈依 圣 观自在 /
菩提萨埵婆耶
摩诃萨埵婆耶
摩诃迦卢尼迦耶
bodhisattvāya / mahā sattvāya / 菩萨 / 摩诃萨 /
mahā kāruṇikāya / 大 悲 /
唵
tadythā oṃ / 唵 /
sarva bandhana cchedana karāya / 一切 禁缚 断除 能令 /
sarva bhava samudro cchoṣaṇa karāya / 一切 三有 海 枯竭 能令 /
sarva vy-ādhi pra-śamana karāya / 一切 疾病 除灭 能令 /
sarva ty upa-drava vi-nāśana karāya / 一切 如是 灾难 毁坏 能令 /
萨皤啰罚曳 数怛那怛写
南无悉吉 埵 伊蒙阿唎耶
婆卢吉帝 室佛啰楞驮婆
南无 那啰谨墀
醯唎摩皤哆沙咩
sarva bhayeṣu trāṇa karāya / (于)一切 畏怖 救护 能令 /
tasya namas-kṛtvāimaṃ āryāvalokiteśvara / 彼(的)礼敬 于此 圣 观自在 /
tava nīlakaṇṭha nāma hṛdayam āvarta yiṣyāmi / 勇 青颈 名号/真言 心 旋复 说 /
萨婆阿陁豆输朋
阿逝孕
sarvārtha sādhanaṃ śubhaṃ ajeyāṃ / 一切 利益 成就 净妙 不败 /
萨婆菩哆 那摩婆伽
摩罚持豆
sarva bhūtānāṃ bhava(婆摩)mārge(摩伽)/一切 鬼神 三有 道/
vi- śodhakaṃ / 清净
怛侄他
阿婆卢醯
卢迦帝
迦啰帝
tadyathā 即说咒曰
oṃ
āloke āloke matilokāti-krānte / 光明 光明 智慧 世间 出离 /
夷醯唎
摩诃菩提萨埵
萨婆萨婆
he he hare / mahā bodhisattva / 唯 唯 狮子 / 大 菩萨 /
he bodisatva / he mahā bodhisattva / 唯 菩萨 / 唯 大 菩萨 /
he priya bodhisatva / 唯 敬爱 菩萨 /
摩啰摩啰
摩 摩醯 唎驮孕
he kāruṇika smara smara hṛdayaṃ / 唯 悲 忆念 忆念 心 /
he he hare / āryāvalokiteśvarā maheśvara / 唯 唯 狮子 / 圣 观自在 大 自在 /
parama maitra citta / mahā kāruṇika / 最胜 慈愍 心 / 大 悲 /
俱卢俱卢 羯蒙
kuru kuru karmaṃ / sādhaya sādhaya vidyāṃ / 行 行 事业 / 成就 成就 明处 /
dehi dehi me varaṃ kamaṃ 赐予 赐予 我 要 去
gama vihaṃgama vigama / 去 在空中移动 远离 /
度卢度卢 罚阇耶帝
摩诃罚阇耶帝
siddha yogeśvara / dhuru dhuru / 成就 瑜伽 自在 / … /
vīryante / mahā vīryante / 精进 / 大 精进 /
陀啰陀啰
地唎尼
室佛啰耶
dhara dhara dharendreśvarā / 奉持 奉持 奉持 咒 自在 /
遮啰遮啰
么么 罚摩摩啰
穆帝隶
cala cala / vi-mala / amala / mūrte / 动 动 / 无垢 / 离垢 / 行相 /
āryāvalokiteśvara jina 圣 观自在 大觉
kṛṣṇā jaṭā mukuṭā laṃkṛta śarīra / 黑色 髻 冠 庄严 身相 /
lamba / pra-lmaba / vi-lamba /(璎珞)垂下 / 下垂 / 垂 /
mahā siddha vidyā dhara / bala bala / mahā bala / 大 成就 明 持 / 力 力 / 大 力 /
mala mala mahā mala / cala cala mahā cala / 垢 垢 大 垢 / 动 动 大 动 /
伊醯伊醯
室那室那
kṛṣṇa pakṣa / kṛṣṇa(室那)varṇa / kṛṣṇa(室那)pāśa / 黑 羽 / 黑 行色 / 黑 绢索 /
nir-ghātana / he padma hasta / 破除 / 唯 莲花 手 /
cara cara niśā-careśvara / kṛṣṇa sarpa kṛta yajñopavīta / 行 行 夜行 自在 / 黑 蛇 作 绳 /
ehyehi(伊醯伊醯)mahā vārāha mukha / 善来善来 大 猪 面 /
tripura dahaneśvara / 三城 燃烧 自在(者)/
nārāyaṇa rūpa bala vega dhāri / 那罗延 行色 力 迅速 持 /
阿啰嘇 佛啰舍利
罚沙罚嘇
佛啰舍那
呼卢呼卢摩啰
呼卢 醯利
he nīlakaṇṭha / he mahā halāhala viṣa nir-jita / 唯 青颈 / 唯 大 剧毒 毒 降伏(者)/
lokasya rāga viṣavi-nāśana / 世间的 贪 毒 除去 /
dveṣaviṣa vi-nāśana / moha viṣa vi-nāśana / 嗔 毒 除去 / 痴 毒 除去 /
nir-mokṣaṇa / hulu hulu mālā / 解脱 / 速疾 速疾 鬘
hulu hare /
mahā padma nābha / 大 莲花 中央 /

娑啰娑啰
悉唎悉唎
苏嚧苏嚧
sara sara / siri siri / suru suru
菩提夜 菩提夜
菩驮夜 菩驮夜
弥帝唎夜
bodhya bodhya / 觉悟 觉悟
bodhaya bodhaya / 觉知 觉知
maitreya / 勇
那啰谨墀
nīlakaṇṭha / ehyehi vāma sthita siṅha mukha / 青颈 / 善来善来 左 安住 狮子 面 /
hasa hasa / muñca muñca / 笑 笑 / 得解脱 得解脱 /
mahāṭṭaṭṭa-hāsaṃ nir-nādini / 大 呵呵笑 声 /
ehyehi bho bhoi / mahā siddha yogeśvara / 善来善来 … / 大 成就 瑜伽 自在(者)/
bhaṇa bhaṇa vācan / sādhaya sādhaya vidyāṃ / 说 说 言语 / 成就 成就 明处 /
smara smara tāṃ / bhagavantam / lokita viloki taṃ / 忆念 忆念 … / 唯 世尊 / 世间 一瞥 …
他利瑟尼那
tathāgataṃ / dadāhi me darśanaṃ / kāmasva darśanaṃ / 世尊 / 施于 我 见 乐的 (令)见
波夜摩那
娑婆诃
pra-hlādaya manaḥ svāhā / 清净(令)意 圆满 /
悉陀夜
娑婆诃
siddhāya svāhā / 成就 圆满 /
摩诃悉陀夜
mahā siddhāya svāhā / 大 成就 圆满 /
悉陀喻艺
室皤啰
娑婆诃
siddhā yogeśvarāyasvāhā / 成就 瑜伽 自在 圆满 /
那啰谨墀
娑婆诃
nīlakaṇṭhāya svāhā / 青颈 圆满
摩啰那啰
悉啰僧 何穆佉耶
娑婆诃
vārāha mukhāya svāhā / 猪 面 圆满 /
mahā-nara siṃha-mukhāya svāhā / 大 人 狮子 面 圆满 /
siddha vidyā dharāya svāhā / 成就 明 持 圆满 /
婆摩 何悉陀夜
娑婆诃
padma hastāya svāhā / mahā padma hastāya svāhā / 莲花 手 圆满 / 大 莲花 手 圆满 /
vajra hastāya svāhā / mahā vajra hastāya svāhā / 金刚 手 圆满 / 大 金刚 手 圆满 /
kṛṣṇa sarpa kṛta yajñopavīta svāhā / 黑 蛇 作 绳 圆满 /
mahā kāla makuṭa dharāya svāhā / 大 青色 冠 持 圆满 /
者吉啰 阿悉陀夜
娑婆诃
cakrāyudha dharāya svāhā / 轮 器杖 持 圆满 /
śaṅkha śabda nir-nādana karāya svāhā / 法螺 声 吼 能令 圆满 / (对应在72 73)
bodhana karkarāya svāhā / 觉知 能令 圆满 /
波 摩 羯悉陀夜
娑婆诃
vāma skandha deśasthita kṛṣṇa-ajināya svāhā / 左 肩 处 安住 黑 鹿皮 圆满 /
那啰谨墀 皤伽啰耶
娑婆诃
vyāghra carma ni-vāsanāya svāhā / 虎 皮 裙 圆满 /
摩婆利 胜羯啰夜
娑婆诃
lokeśvarāya svāhā / 世间自在 圆满 /
mahā-lokeśvarāya svāhā / 大 世间自在 圆满 /
sarva siddheśvarāya svāhā / 一切 成就自在 圆满 /
rakṣa rakṣa māṃ svāhā / 守护 守护 … 圆满 /
kuru rakṣa mūrtīnāṃ svāhā / 行 守护 身体 圆满 /
南无 喝啰怛那 哆啰夜耶
namo ratna trayāya / 皈依 三 宝 /
南无 阿唎耶
婆嚧吉帝
烁皤啰夜
namaḥ āryāvalokiteśvarāya / 皈依 圣 观自在 /
bodhisattvāya / mahā sattvāya / mahā kāruṇikāya / 菩萨 / 摩诃萨 / 大 悲 /
娑婆诃
siddhyantu me mantra padāya svāhā // 令我成就 真言 句 圆满 //
