《Prajñāpāramitāhṛdaya》
梵文天城体:
प्रज्ञापारमिताहृदयसुत्रम्।
ॐ नमो भगवत्यै आर्यप्रज्ञापारमितायै ।
आर्यावलोकितेश्वरो बोधिसत्त्वो गम्भीरां प्रज्ञापारमिता चर्यं चरमाणो व्यवलोकयति स्म पच्जस्कन्घा: ।
ताँश्च स्वभावशून्यान्पश्यति स्म ।
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।
रूपन्न पूथक् शून्यता शून्यताया न पुथग्रूपम् ।
यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।
एवमेव वेदनासंज्ञासंस्कारविज्ञानम् ।
इह शारिपुत्र सर्वघर्मा: शून्यतालक्षणा: ।
अनुत्पन्ना अनिरुद्धा अमला अविमला अनूना अपरिपू र्णा: ।
तस्माच्छारिपुत्र सून्यपायां न वेदना न संज्ञ न संस्कारा न विज्ञानम् ।
न वक्षुः श्रोत्रघ्राणचिह्राकायमनांसि ।
न रूपशव्दगन्घरसस्प्रष्टव्यघर्माः ।
न च्क्षुर्घातुर्यावन्न् विज्ञनघतुः ।
नाविद्या नाविद्याक्षयो यावन्न जरमरणं न जरामरणक्षयः ।
न ज्ञनं न प्राप्तिर्नाप्रप्तिः ।
तस्माच्छरिपुत्रप्राप्तित्वाद्बोघिसत्त्वस्य प्रज्ञापारमितामाश्रित्य विहरत्यजित्तावरणः।
जित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्टानिर्वाणप्राप्तः ।
त्र्यघ्वव्यवस्थताः सर्वबुद्धा: प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संवोघिमभिसंवुद्धाः ।
तस्मच्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽस्मसममन्त्र: सर्वदुःखप्रशमनः सत्यममिथ्यात् ।
प्रज्ञापारमितायामुक्तो मन्त्रः ।
तद्यथा गते गते परगते पारसंगते बोघि स्वाह ।
ज्ञति प्रज्ञपारमिताहृदयं समाप्तम् ॥

拉丁转写:
Prajñāpāramitāhṛdaya
(A) āryĀvalokiteśvaro bodhisattvo gambhīrāyā prajñāpāramitāyāṃ caryāṃ caramāno vyavalokayati sma: pañca skandhās, tāṃś ca svabhāvaśūnyān paśyati sma.
(B) iha Śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam. rūpān na pṛthak śūnyatā, śūnyatāyā
na pṛthag rūpam. yad rūpaṃ sā śūnyatā, yā śūnyatā tad rūpaṃ evam eva vedanāsaṃjñāsaṃskāravijñānāni.
(C) iha Śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalāvimalā nonā
na paripūrṇāḥ.
tasmāc Chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskarā na vijñānam.
na cakṣuḥśrotraghrāṇajihvākāyamanāṃsi, na rūpaśabdagandharasaspraṣṭavyadharmāḥ, na
cakṣurdhātur yāvan na manovijñānadhātuḥ.
nāvidyā nāvidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā, na jñānam・ na prāptiḥ.
(D) tasmād aprāptitvād bodhisattvānāṃ prajñāpāramitām āśritya viharaty acittāvaranaḥ.
cittāvaraṇ anāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ. tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitām āśrityānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ
(E) tasmāj jñātavyam. Prajñāpāramitā mahāmantro mahāvidyāmantro ’nuttaramantro ’samasamamantraḥ sarvaduḥkhapraśamanaḥ. satyam amithyatvāt. prajñāpāramitāyām ukto mantraḥ, tad yathā:
gate gate pāragate pārasaṃgate bodhi svāhā.
iti prajñāpāramitāhṛdayaṃ samāptam.

英文翻译:
Prajñāpāramitāhṛdaya
(A) The bodhisattva, the Noble Avalokiteśvara, practicing the profound Perfection of Wisdom, observed that there are five aggregates, and he saw them to be empty of intrinsic nature.
(B) “Śāriputra, in this world, emptiness is matter; matter is emptiness. Emptiness is not other than matter; matter is not other than emptiness. What is matter, that is emptiness; what is emptiness, that is matter. The same is the case with sensation, representation, volition, and cognition.
(C) Śāriputra, in this world, all elements, having the characteristic of emptiness, are unarisen, unceased, stainless, not stainless, undiminished, and unfilled.
Therefore, Śāriputra, in emptiness, there is no matter, no sensation, no representation, no volition, no cognition. There does not exist eye, ear, nose, tongue, body, or mind. There does not exist color-and-form, sound, odor, taste, tangible object, or mental objects. There is no sense realm of the eye, as far as no sense realm of mental cognition.
There is no ignorance, no extinction of ignorance, as far as no aging and death, no extinction of aging and death. There does not exist suffering, its arising, its cessation, or path [leading to its cessation]. There is no knowledge, no attainment.
(D) Therefore, because of having no attainment, [a bodhisattva] dwells relying on the
Perfection of Wisdom of bodhisattvas without the obstruction of mind. Because of having no
obstruction of mind, he is without fear, beyond error, and reaches the completion of nirvān・a.
All the buddhas who abide in the three ages have fully awakened to unsurpassed, perfect
Awakening by relying on the Perfection of Wisdom.
(E) Therefore, you should know that the Perfection of Wisdom is a great mantra, the mantra of a great spell, the unsurpassed mantra, the unequaled mantra, which pacifies all sufferings. It is true because it is not false. The mantra of the Perfection of Wisdom is as follows:
gate gate pāragate pārasam・ gate bodhi svāhā”
The Heart of the Perfection of Wisdom is completed.

繁中文言(玄奘译)
(A) 觀自在菩薩,行深般若波羅蜜多時,照見五蘊皆空。度一切苦厄。(B) 舍利子,色不異空,空不異色。色即是空,空即是色。受想行識亦復如是。(C) 舍利子,是諸法空相,不生不滅,不垢不淨不増不減。是故空中,無色,無受想行識。無眼耳鼻舌身意。無色聲香味觸法。無眼界,乃至無意識界。無無明,亦無無明盡。乃至無老死,亦無老死盡。無苦集滅道。無智亦無得。(D) 以無所得故,菩提薩埵,依般若波羅蜜多故,心無罣礙。無罣礙故,無有恐怖,遠離顚倒夢想,究竟涅槃。三世諸佛,依般若波羅蜜多故,得阿耨多羅三藐三菩提。(E) 故知。般若波羅蜜多,是大神咒,是大明咒是無上咒,是無等等咒,能除一切苦,眞實。不虚故。説般若波羅蜜多咒即説咒曰
掲帝掲帝 般羅掲帝 般羅僧掲帝 菩提僧莎訶 般若波羅蜜多心經

简中草译(图一乐,莫当真)
A)唵,一切礼赞归于神圣的“渡入彼岸之智慧”(般若波罗蜜)之薄伽梵母。
B)神圣的觉悟者观世音菩萨,实践渡入彼岸的智慧时,发现了五项集聚和合(五蕴:色受想行识),以及它们的空性的本质:
C)在此可见:舍利子啊,显像(色),空也;空,显像也,空并非排除了显像,显像并非排除了空,凡显像在的,空便在,凡空在的,显像便在。领纳(受)、想象(想)、造作(行)、识知(识),也是如此。
在此可见:舍利子啊,一切规则(“法”),是一切空的符指,未曾发生,未曾湮灭,并非无垢、并非不洁、不会消减、不会满溢。
由此可知:空中,无显像,无领纳,无想象、无造作,无识知,无显像的承载根(眼)、声闻的承载根(耳)、香薰的承载根(鼻)、味道的承载根(舌)、触感的承载根(身)、思想的承载根(意)(无“六根”),无显像的识知(色)、声闻的识知(声)、香薰的识知(香)、味道的识知(味)、触感的识知(触)、思想的识知(法)(无“六境”),无显像构成的世界、乃至无思想构成的世界。
无无知(无明,十二因缘之首,对于“法”[规则]的不了解,颠倒的原因),无无知的消解,乃至(乃至省略的是十二因缘,无明、行、识、名色、六入、触、受、爱、取、有、生、老死)无衰朽(老死,指五蕴成熟之后的败坏),无衰朽的消解,无苦、集起(“集”,苦的产生)、止息(“灭”,苦的去除)、道品(“道”,破解苦的方法)(无“四圣谛”),无智慧,无获得。
D)由此可知:因为无获得,依存在“渡入彼岸之智慧”(般若波罗蜜多)的得觉悟而化众生的(“菩萨”),心中没有障碍,心中没有障碍也未曾心中不安,已然超越各种倒错,已然证得无余涅槃。【问题:既然空中无得,何处得涅槃?】。三界的各位得觉悟化众生的(“菩萨”),依照“渡入彼岸之智慧”,有无上正等正觉(“阿耨多罗三藐三菩提”)
E) 由此可知:渡入彼岸的智慧(般若波罗蜜多), 是伟大的咒语(“曼怛罗”),是伟大智慧的咒语,是无上的咒语,是无以匹敌咒语,能够消除一切苦。这是真实的,正如它不是造作的,念渡入彼岸智慧的咒语,就是念:
“揭谛揭谛,波罗揭谛、波罗僧揭谛、菩提萨婆诃”
(去!去! 去往彼岸、一起去往彼岸、礼赞大彻大悟!)
以上,《般若波罗蜜多》所说

简中 剔除注释版
A)唵,一切礼赞归于神圣的“渡入彼岸之智慧”之薄伽梵母。
B)神圣的觉悟者观世音菩萨,实践渡入彼岸的智慧时,发现了五项集聚和合,以及它们本质的空性:
C)在此可见:舍利子啊,显像,空也;空,显像也,空并非排除了显像,显像并非排除了空,凡显像在的,空便在,凡空在的,显像便在。领纳、想象、造作、识知,也是如此。
在此可见:舍利子啊,一切规则,是一切空的符指,未曾发生,未曾湮灭,并非无垢、并非不洁、不会消减、不会满溢。
由此可知:空中,无显像,无领纳,无想象、无造作,无识知,无显像的承载根、声闻的承载根、香薰的承载根、味道的承载根、触感的承载根、思想的承载根,无显像的识知、声闻的识知、香薰的识知、味道的识知、触感的识知、思想的识知,无显像构成的世界、乃至无思想构成的世界。
无无知,无无知的消解,乃至无衰朽,无衰朽的消解,无苦、集起(苦的产生)、止息(苦的去除)、道品(破解苦的方法),无智慧,无获得。
D)由此可知:因为无获得,依存在“渡入彼岸之智慧”的得觉悟而化众生的(“菩萨”),心中没有障碍,心中没有障碍也未曾心中不安,已然超越各种倒错,已然证得无余涅槃。三界的各位得觉悟化众生的,依照“渡入彼岸之智慧”,有无上正等正觉
E) 由此可知:渡入彼岸的智慧咒语, 是伟大的咒语,是伟大智慧的咒语,是无上的咒语,是无以匹敌咒语,能够消除一切苦。这是真实的,正如它不是造作的,念渡入彼岸智慧的咒语,就是念:
“揭谛揭谛,波罗揭谛、波罗僧揭谛、菩提萨婆诃”
(去!去! 去往彼岸、一起去往彼岸、礼赞大彻大悟!)
以上,《般若波罗蜜多》所说

简中 专有名词不译版
A)唵,一切礼赞归于神圣的“般若波罗蜜”之薄伽梵母。
B)神圣的觉悟者观世音菩萨,实践渡入彼岸的智慧时,发现了“五蕴”(色受想行识),以及它们的本质的空性:
C)在此可见:舍利子啊,色,空也;空,色也,空并非排除了色,色并非排除了空,凡色在的,空便在,凡空在的,色便在。受想行识,也是如此。
在此可见:舍利子啊,一切“法”,是一切空的符指,未曾发生,未曾湮灭,并非无垢、并非不洁、不会消减、不会满溢。
由此可知:空中,无显像,无领纳,无想象、无造作,无识知,无眼、耳、鼻、舌、身、意,无显像的色、声、香、味、触、法,无色构成的世界、乃至无意识构成的世界。
无无明,无无明的消解,乃至无老死,无老死的消解,无苦、集、灭、道,无智慧,无获得。
D)由此可知:因为无获得,依存在般若波罗蜜多的,得觉悟而化众生的(“菩萨”),心中没有障碍,心中没有障碍也未曾心中不安,已然超越各种倒错,已然证得无余涅槃。。三界的各位 菩萨,依照般若波罗蜜多,有无上正等正觉(“阿耨多罗三藐三菩提”)
E) 由此可知:般若波罗蜜多咒, 是伟大的曼怛罗,是伟大智慧的曼怛罗,是无上的曼怛罗,是无以匹敌曼怛罗,能够消除一切苦。这是真实的,正如它不是造作的,念般若波罗蜜多咒,就是念:
“揭谛揭谛,波罗揭谛、波罗僧揭谛、菩提萨婆诃”
(去!去! 去往彼岸、一起去往彼岸、礼赞大彻大悟!)
以上,《般若波罗蜜多》所说